Declension table of ?kośagrahaṇa

Deva

NeuterSingularDualPlural
Nominativekośagrahaṇam kośagrahaṇe kośagrahaṇāni
Vocativekośagrahaṇa kośagrahaṇe kośagrahaṇāni
Accusativekośagrahaṇam kośagrahaṇe kośagrahaṇāni
Instrumentalkośagrahaṇena kośagrahaṇābhyām kośagrahaṇaiḥ
Dativekośagrahaṇāya kośagrahaṇābhyām kośagrahaṇebhyaḥ
Ablativekośagrahaṇāt kośagrahaṇābhyām kośagrahaṇebhyaḥ
Genitivekośagrahaṇasya kośagrahaṇayoḥ kośagrahaṇānām
Locativekośagrahaṇe kośagrahaṇayoḥ kośagrahaṇeṣu

Compound kośagrahaṇa -

Adverb -kośagrahaṇam -kośagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria