Declension table of ?kośagatavastiguhyatā

Deva

FeminineSingularDualPlural
Nominativekośagatavastiguhyatā kośagatavastiguhyate kośagatavastiguhyatāḥ
Vocativekośagatavastiguhyate kośagatavastiguhyate kośagatavastiguhyatāḥ
Accusativekośagatavastiguhyatām kośagatavastiguhyate kośagatavastiguhyatāḥ
Instrumentalkośagatavastiguhyatayā kośagatavastiguhyatābhyām kośagatavastiguhyatābhiḥ
Dativekośagatavastiguhyatāyai kośagatavastiguhyatābhyām kośagatavastiguhyatābhyaḥ
Ablativekośagatavastiguhyatāyāḥ kośagatavastiguhyatābhyām kośagatavastiguhyatābhyaḥ
Genitivekośagatavastiguhyatāyāḥ kośagatavastiguhyatayoḥ kośagatavastiguhyatānām
Locativekośagatavastiguhyatāyām kośagatavastiguhyatayoḥ kośagatavastiguhyatāsu

Adverb -kośagatavastiguhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria