Declension table of ?kośagṛha

Deva

NeuterSingularDualPlural
Nominativekośagṛham kośagṛhe kośagṛhāṇi
Vocativekośagṛha kośagṛhe kośagṛhāṇi
Accusativekośagṛham kośagṛhe kośagṛhāṇi
Instrumentalkośagṛheṇa kośagṛhābhyām kośagṛhaiḥ
Dativekośagṛhāya kośagṛhābhyām kośagṛhebhyaḥ
Ablativekośagṛhāt kośagṛhābhyām kośagṛhebhyaḥ
Genitivekośagṛhasya kośagṛhayoḥ kośagṛhāṇām
Locativekośagṛhe kośagṛhayoḥ kośagṛheṣu

Compound kośagṛha -

Adverb -kośagṛham -kośagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria