Declension table of ?kośadhāvana

Deva

NeuterSingularDualPlural
Nominativekośadhāvanam kośadhāvane kośadhāvanāni
Vocativekośadhāvana kośadhāvane kośadhāvanāni
Accusativekośadhāvanam kośadhāvane kośadhāvanāni
Instrumentalkośadhāvanena kośadhāvanābhyām kośadhāvanaiḥ
Dativekośadhāvanāya kośadhāvanābhyām kośadhāvanebhyaḥ
Ablativekośadhāvanāt kośadhāvanābhyām kośadhāvanebhyaḥ
Genitivekośadhāvanasya kośadhāvanayoḥ kośadhāvanānām
Locativekośadhāvane kośadhāvanayoḥ kośadhāvaneṣu

Compound kośadhāvana -

Adverb -kośadhāvanam -kośadhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria