Declension table of ?kośabhūta

Deva

NeuterSingularDualPlural
Nominativekośabhūtam kośabhūte kośabhūtāni
Vocativekośabhūta kośabhūte kośabhūtāni
Accusativekośabhūtam kośabhūte kośabhūtāni
Instrumentalkośabhūtena kośabhūtābhyām kośabhūtaiḥ
Dativekośabhūtāya kośabhūtābhyām kośabhūtebhyaḥ
Ablativekośabhūtāt kośabhūtābhyām kośabhūtebhyaḥ
Genitivekośabhūtasya kośabhūtayoḥ kośabhūtānām
Locativekośabhūte kośabhūtayoḥ kośabhūteṣu

Compound kośabhūta -

Adverb -kośabhūtam -kośabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria