Declension table of ?kośabhūta

Deva

MasculineSingularDualPlural
Nominativekośabhūtaḥ kośabhūtau kośabhūtāḥ
Vocativekośabhūta kośabhūtau kośabhūtāḥ
Accusativekośabhūtam kośabhūtau kośabhūtān
Instrumentalkośabhūtena kośabhūtābhyām kośabhūtaiḥ kośabhūtebhiḥ
Dativekośabhūtāya kośabhūtābhyām kośabhūtebhyaḥ
Ablativekośabhūtāt kośabhūtābhyām kośabhūtebhyaḥ
Genitivekośabhūtasya kośabhūtayoḥ kośabhūtānām
Locativekośabhūte kośabhūtayoḥ kośabhūteṣu

Compound kośabhūta -

Adverb -kośabhūtam -kośabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria