Declension table of ?kośātakī

Deva

FeminineSingularDualPlural
Nominativekośātakī kośātakyau kośātakyaḥ
Vocativekośātaki kośātakyau kośātakyaḥ
Accusativekośātakīm kośātakyau kośātakīḥ
Instrumentalkośātakyā kośātakībhyām kośātakībhiḥ
Dativekośātakyai kośātakībhyām kośātakībhyaḥ
Ablativekośātakyāḥ kośātakībhyām kośātakībhyaḥ
Genitivekośātakyāḥ kośātakyoḥ kośātakīnām
Locativekośātakyām kośātakyoḥ kośātakīṣu

Compound kośātaki - kośātakī -

Adverb -kośātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria