Declension table of ?kośāpaharaṇa

Deva

NeuterSingularDualPlural
Nominativekośāpaharaṇam kośāpaharaṇe kośāpaharaṇāni
Vocativekośāpaharaṇa kośāpaharaṇe kośāpaharaṇāni
Accusativekośāpaharaṇam kośāpaharaṇe kośāpaharaṇāni
Instrumentalkośāpaharaṇena kośāpaharaṇābhyām kośāpaharaṇaiḥ
Dativekośāpaharaṇāya kośāpaharaṇābhyām kośāpaharaṇebhyaḥ
Ablativekośāpaharaṇāt kośāpaharaṇābhyām kośāpaharaṇebhyaḥ
Genitivekośāpaharaṇasya kośāpaharaṇayoḥ kośāpaharaṇānām
Locativekośāpaharaṇe kośāpaharaṇayoḥ kośāpaharaṇeṣu

Compound kośāpaharaṇa -

Adverb -kośāpaharaṇam -kośāpaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria