Declension table of ?kośāgārādhikārin

Deva

MasculineSingularDualPlural
Nominativekośāgārādhikārī kośāgārādhikāriṇau kośāgārādhikāriṇaḥ
Vocativekośāgārādhikārin kośāgārādhikāriṇau kośāgārādhikāriṇaḥ
Accusativekośāgārādhikāriṇam kośāgārādhikāriṇau kośāgārādhikāriṇaḥ
Instrumentalkośāgārādhikāriṇā kośāgārādhikāribhyām kośāgārādhikāribhiḥ
Dativekośāgārādhikāriṇe kośāgārādhikāribhyām kośāgārādhikāribhyaḥ
Ablativekośāgārādhikāriṇaḥ kośāgārādhikāribhyām kośāgārādhikāribhyaḥ
Genitivekośāgārādhikāriṇaḥ kośāgārādhikāriṇoḥ kośāgārādhikāriṇām
Locativekośāgārādhikāriṇi kośāgārādhikāriṇoḥ kośāgārādhikāriṣu

Compound kośāgārādhikāri -

Adverb -kośāgārādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria