Declension table of ?kośāgāra

Deva

MasculineSingularDualPlural
Nominativekośāgāraḥ kośāgārau kośāgārāḥ
Vocativekośāgāra kośāgārau kośāgārāḥ
Accusativekośāgāram kośāgārau kośāgārān
Instrumentalkośāgāreṇa kośāgārābhyām kośāgāraiḥ kośāgārebhiḥ
Dativekośāgārāya kośāgārābhyām kośāgārebhyaḥ
Ablativekośāgārāt kośāgārābhyām kośāgārebhyaḥ
Genitivekośāgārasya kośāgārayoḥ kośāgārāṇām
Locativekośāgāre kośāgārayoḥ kośāgāreṣu

Compound kośāgāra -

Adverb -kośāgāram -kośāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria