Declension table of ?kośāṅga

Deva

MasculineSingularDualPlural
Nominativekośāṅgaḥ kośāṅgau kośāṅgāḥ
Vocativekośāṅga kośāṅgau kośāṅgāḥ
Accusativekośāṅgam kośāṅgau kośāṅgān
Instrumentalkośāṅgena kośāṅgābhyām kośāṅgaiḥ kośāṅgebhiḥ
Dativekośāṅgāya kośāṅgābhyām kośāṅgebhyaḥ
Ablativekośāṅgāt kośāṅgābhyām kośāṅgebhyaḥ
Genitivekośāṅgasya kośāṅgayoḥ kośāṅgānām
Locativekośāṅge kośāṅgayoḥ kośāṅgeṣu

Compound kośāṅga -

Adverb -kośāṅgam -kośāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria