Declension table of ?kośādhipati

Deva

MasculineSingularDualPlural
Nominativekośādhipatiḥ kośādhipatī kośādhipatayaḥ
Vocativekośādhipate kośādhipatī kośādhipatayaḥ
Accusativekośādhipatim kośādhipatī kośādhipatīn
Instrumentalkośādhipatinā kośādhipatibhyām kośādhipatibhiḥ
Dativekośādhipataye kośādhipatibhyām kośādhipatibhyaḥ
Ablativekośādhipateḥ kośādhipatibhyām kośādhipatibhyaḥ
Genitivekośādhipateḥ kośādhipatyoḥ kośādhipatīnām
Locativekośādhipatau kośādhipatyoḥ kośādhipatiṣu

Compound kośādhipati -

Adverb -kośādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria