Declension table of ?kośādhīśa

Deva

MasculineSingularDualPlural
Nominativekośādhīśaḥ kośādhīśau kośādhīśāḥ
Vocativekośādhīśa kośādhīśau kośādhīśāḥ
Accusativekośādhīśam kośādhīśau kośādhīśān
Instrumentalkośādhīśena kośādhīśābhyām kośādhīśaiḥ kośādhīśebhiḥ
Dativekośādhīśāya kośādhīśābhyām kośādhīśebhyaḥ
Ablativekośādhīśāt kośādhīśābhyām kośādhīśebhyaḥ
Genitivekośādhīśasya kośādhīśayoḥ kośādhīśānām
Locativekośādhīśe kośādhīśayoḥ kośādhīśeṣu

Compound kośādhīśa -

Adverb -kośādhīśam -kośādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria