Declension table of ?kośāṇḍa

Deva

MasculineSingularDualPlural
Nominativekośāṇḍaḥ kośāṇḍau kośāṇḍāḥ
Vocativekośāṇḍa kośāṇḍau kośāṇḍāḥ
Accusativekośāṇḍam kośāṇḍau kośāṇḍān
Instrumentalkośāṇḍena kośāṇḍābhyām kośāṇḍaiḥ kośāṇḍebhiḥ
Dativekośāṇḍāya kośāṇḍābhyām kośāṇḍebhyaḥ
Ablativekośāṇḍāt kośāṇḍābhyām kośāṇḍebhyaḥ
Genitivekośāṇḍasya kośāṇḍayoḥ kośāṇḍānām
Locativekośāṇḍe kośāṇḍayoḥ kośāṇḍeṣu

Compound kośāṇḍa -

Adverb -kośāṇḍam -kośāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria