Declension table of ?koyaṣṭika

Deva

MasculineSingularDualPlural
Nominativekoyaṣṭikaḥ koyaṣṭikau koyaṣṭikāḥ
Vocativekoyaṣṭika koyaṣṭikau koyaṣṭikāḥ
Accusativekoyaṣṭikam koyaṣṭikau koyaṣṭikān
Instrumentalkoyaṣṭikena koyaṣṭikābhyām koyaṣṭikaiḥ koyaṣṭikebhiḥ
Dativekoyaṣṭikāya koyaṣṭikābhyām koyaṣṭikebhyaḥ
Ablativekoyaṣṭikāt koyaṣṭikābhyām koyaṣṭikebhyaḥ
Genitivekoyaṣṭikasya koyaṣṭikayoḥ koyaṣṭikānām
Locativekoyaṣṭike koyaṣṭikayoḥ koyaṣṭikeṣu

Compound koyaṣṭika -

Adverb -koyaṣṭikam -koyaṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria