Declension table of ?kovidatva

Deva

NeuterSingularDualPlural
Nominativekovidatvam kovidatve kovidatvāni
Vocativekovidatva kovidatve kovidatvāni
Accusativekovidatvam kovidatve kovidatvāni
Instrumentalkovidatvena kovidatvābhyām kovidatvaiḥ
Dativekovidatvāya kovidatvābhyām kovidatvebhyaḥ
Ablativekovidatvāt kovidatvābhyām kovidatvebhyaḥ
Genitivekovidatvasya kovidatvayoḥ kovidatvānām
Locativekovidatve kovidatvayoḥ kovidatveṣu

Compound kovidatva -

Adverb -kovidatvam -kovidatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria