Declension table of ?kopiyajña

Deva

MasculineSingularDualPlural
Nominativekopiyajñaḥ kopiyajñau kopiyajñāḥ
Vocativekopiyajña kopiyajñau kopiyajñāḥ
Accusativekopiyajñam kopiyajñau kopiyajñān
Instrumentalkopiyajñena kopiyajñābhyām kopiyajñaiḥ kopiyajñebhiḥ
Dativekopiyajñāya kopiyajñābhyām kopiyajñebhyaḥ
Ablativekopiyajñāt kopiyajñābhyām kopiyajñebhyaḥ
Genitivekopiyajñasya kopiyajñayoḥ kopiyajñānām
Locativekopiyajñe kopiyajñayoḥ kopiyajñeṣu

Compound kopiyajña -

Adverb -kopiyajñam -kopiyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria