Declension table of ?kopayiṣṇu

Deva

NeuterSingularDualPlural
Nominativekopayiṣṇu kopayiṣṇunī kopayiṣṇūni
Vocativekopayiṣṇu kopayiṣṇunī kopayiṣṇūni
Accusativekopayiṣṇu kopayiṣṇunī kopayiṣṇūni
Instrumentalkopayiṣṇunā kopayiṣṇubhyām kopayiṣṇubhiḥ
Dativekopayiṣṇune kopayiṣṇubhyām kopayiṣṇubhyaḥ
Ablativekopayiṣṇunaḥ kopayiṣṇubhyām kopayiṣṇubhyaḥ
Genitivekopayiṣṇunaḥ kopayiṣṇunoḥ kopayiṣṇūnām
Locativekopayiṣṇuni kopayiṣṇunoḥ kopayiṣṇuṣu

Compound kopayiṣṇu -

Adverb -kopayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria