Declension table of ?kopavat

Deva

NeuterSingularDualPlural
Nominativekopavat kopavantī kopavatī kopavanti
Vocativekopavat kopavantī kopavatī kopavanti
Accusativekopavat kopavantī kopavatī kopavanti
Instrumentalkopavatā kopavadbhyām kopavadbhiḥ
Dativekopavate kopavadbhyām kopavadbhyaḥ
Ablativekopavataḥ kopavadbhyām kopavadbhyaḥ
Genitivekopavataḥ kopavatoḥ kopavatām
Locativekopavati kopavatoḥ kopavatsu

Adverb -kopavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria