Declension table of ?kopavat

Deva

MasculineSingularDualPlural
Nominativekopavān kopavantau kopavantaḥ
Vocativekopavan kopavantau kopavantaḥ
Accusativekopavantam kopavantau kopavataḥ
Instrumentalkopavatā kopavadbhyām kopavadbhiḥ
Dativekopavate kopavadbhyām kopavadbhyaḥ
Ablativekopavataḥ kopavadbhyām kopavadbhyaḥ
Genitivekopavataḥ kopavatoḥ kopavatām
Locativekopavati kopavatoḥ kopavatsu

Compound kopavat -

Adverb -kopavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria