Declension table of ?kopasandhukṣaṇa

Deva

NeuterSingularDualPlural
Nominativekopasandhukṣaṇam kopasandhukṣaṇe kopasandhukṣaṇāni
Vocativekopasandhukṣaṇa kopasandhukṣaṇe kopasandhukṣaṇāni
Accusativekopasandhukṣaṇam kopasandhukṣaṇe kopasandhukṣaṇāni
Instrumentalkopasandhukṣaṇena kopasandhukṣaṇābhyām kopasandhukṣaṇaiḥ
Dativekopasandhukṣaṇāya kopasandhukṣaṇābhyām kopasandhukṣaṇebhyaḥ
Ablativekopasandhukṣaṇāt kopasandhukṣaṇābhyām kopasandhukṣaṇebhyaḥ
Genitivekopasandhukṣaṇasya kopasandhukṣaṇayoḥ kopasandhukṣaṇānām
Locativekopasandhukṣaṇe kopasandhukṣaṇayoḥ kopasandhukṣaṇeṣu

Compound kopasandhukṣaṇa -

Adverb -kopasandhukṣaṇam -kopasandhukṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria