Declension table of ?kopajña

Deva

NeuterSingularDualPlural
Nominativekopajñam kopajñe kopajñāni
Vocativekopajña kopajñe kopajñāni
Accusativekopajñam kopajñe kopajñāni
Instrumentalkopajñena kopajñābhyām kopajñaiḥ
Dativekopajñāya kopajñābhyām kopajñebhyaḥ
Ablativekopajñāt kopajñābhyām kopajñebhyaḥ
Genitivekopajñasya kopajñayoḥ kopajñānām
Locativekopajñe kopajñayoḥ kopajñeṣu

Compound kopajña -

Adverb -kopajñam -kopajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria