Declension table of ?kopajvalitā

Deva

FeminineSingularDualPlural
Nominativekopajvalitā kopajvalite kopajvalitāḥ
Vocativekopajvalite kopajvalite kopajvalitāḥ
Accusativekopajvalitām kopajvalite kopajvalitāḥ
Instrumentalkopajvalitayā kopajvalitābhyām kopajvalitābhiḥ
Dativekopajvalitāyai kopajvalitābhyām kopajvalitābhyaḥ
Ablativekopajvalitāyāḥ kopajvalitābhyām kopajvalitābhyaḥ
Genitivekopajvalitāyāḥ kopajvalitayoḥ kopajvalitānām
Locativekopajvalitāyām kopajvalitayoḥ kopajvalitāsu

Adverb -kopajvalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria