Declension table of ?kopajvalita

Deva

NeuterSingularDualPlural
Nominativekopajvalitam kopajvalite kopajvalitāni
Vocativekopajvalita kopajvalite kopajvalitāni
Accusativekopajvalitam kopajvalite kopajvalitāni
Instrumentalkopajvalitena kopajvalitābhyām kopajvalitaiḥ
Dativekopajvalitāya kopajvalitābhyām kopajvalitebhyaḥ
Ablativekopajvalitāt kopajvalitābhyām kopajvalitebhyaḥ
Genitivekopajvalitasya kopajvalitayoḥ kopajvalitānām
Locativekopajvalite kopajvalitayoḥ kopajvaliteṣu

Compound kopajvalita -

Adverb -kopajvalitam -kopajvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria