Declension table of ?kopajvalita

Deva

MasculineSingularDualPlural
Nominativekopajvalitaḥ kopajvalitau kopajvalitāḥ
Vocativekopajvalita kopajvalitau kopajvalitāḥ
Accusativekopajvalitam kopajvalitau kopajvalitān
Instrumentalkopajvalitena kopajvalitābhyām kopajvalitaiḥ kopajvalitebhiḥ
Dativekopajvalitāya kopajvalitābhyām kopajvalitebhyaḥ
Ablativekopajvalitāt kopajvalitābhyām kopajvalitebhyaḥ
Genitivekopajvalitasya kopajvalitayoḥ kopajvalitānām
Locativekopajvalite kopajvalitayoḥ kopajvaliteṣu

Compound kopajvalita -

Adverb -kopajvalitam -kopajvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria