Declension table of ?kopajanman

Deva

MasculineSingularDualPlural
Nominativekopajanmā kopajanmānau kopajanmānaḥ
Vocativekopajanman kopajanmānau kopajanmānaḥ
Accusativekopajanmānam kopajanmānau kopajanmanaḥ
Instrumentalkopajanmanā kopajanmabhyām kopajanmabhiḥ
Dativekopajanmane kopajanmabhyām kopajanmabhyaḥ
Ablativekopajanmanaḥ kopajanmabhyām kopajanmabhyaḥ
Genitivekopajanmanaḥ kopajanmanoḥ kopajanmanām
Locativekopajanmani kopajanmanoḥ kopajanmasu

Compound kopajanma -

Adverb -kopajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria