Declension table of ?kopāviṣṭa

Deva

NeuterSingularDualPlural
Nominativekopāviṣṭam kopāviṣṭe kopāviṣṭāni
Vocativekopāviṣṭa kopāviṣṭe kopāviṣṭāni
Accusativekopāviṣṭam kopāviṣṭe kopāviṣṭāni
Instrumentalkopāviṣṭena kopāviṣṭābhyām kopāviṣṭaiḥ
Dativekopāviṣṭāya kopāviṣṭābhyām kopāviṣṭebhyaḥ
Ablativekopāviṣṭāt kopāviṣṭābhyām kopāviṣṭebhyaḥ
Genitivekopāviṣṭasya kopāviṣṭayoḥ kopāviṣṭānām
Locativekopāviṣṭe kopāviṣṭayoḥ kopāviṣṭeṣu

Compound kopāviṣṭa -

Adverb -kopāviṣṭam -kopāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria