Declension table of ?kopāviṣṭa

Deva

MasculineSingularDualPlural
Nominativekopāviṣṭaḥ kopāviṣṭau kopāviṣṭāḥ
Vocativekopāviṣṭa kopāviṣṭau kopāviṣṭāḥ
Accusativekopāviṣṭam kopāviṣṭau kopāviṣṭān
Instrumentalkopāviṣṭena kopāviṣṭābhyām kopāviṣṭaiḥ kopāviṣṭebhiḥ
Dativekopāviṣṭāya kopāviṣṭābhyām kopāviṣṭebhyaḥ
Ablativekopāviṣṭāt kopāviṣṭābhyām kopāviṣṭebhyaḥ
Genitivekopāviṣṭasya kopāviṣṭayoḥ kopāviṣṭānām
Locativekopāviṣṭe kopāviṣṭayoḥ kopāviṣṭeṣu

Compound kopāviṣṭa -

Adverb -kopāviṣṭam -kopāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria