Declension table of ?komalasvabhāvā

Deva

FeminineSingularDualPlural
Nominativekomalasvabhāvā komalasvabhāve komalasvabhāvāḥ
Vocativekomalasvabhāve komalasvabhāve komalasvabhāvāḥ
Accusativekomalasvabhāvām komalasvabhāve komalasvabhāvāḥ
Instrumentalkomalasvabhāvayā komalasvabhāvābhyām komalasvabhāvābhiḥ
Dativekomalasvabhāvāyai komalasvabhāvābhyām komalasvabhāvābhyaḥ
Ablativekomalasvabhāvāyāḥ komalasvabhāvābhyām komalasvabhāvābhyaḥ
Genitivekomalasvabhāvāyāḥ komalasvabhāvayoḥ komalasvabhāvānām
Locativekomalasvabhāvāyām komalasvabhāvayoḥ komalasvabhāvāsu

Adverb -komalasvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria