Declension table of ?komalasvabhāva

Deva

NeuterSingularDualPlural
Nominativekomalasvabhāvam komalasvabhāve komalasvabhāvāni
Vocativekomalasvabhāva komalasvabhāve komalasvabhāvāni
Accusativekomalasvabhāvam komalasvabhāve komalasvabhāvāni
Instrumentalkomalasvabhāvena komalasvabhāvābhyām komalasvabhāvaiḥ
Dativekomalasvabhāvāya komalasvabhāvābhyām komalasvabhāvebhyaḥ
Ablativekomalasvabhāvāt komalasvabhāvābhyām komalasvabhāvebhyaḥ
Genitivekomalasvabhāvasya komalasvabhāvayoḥ komalasvabhāvānām
Locativekomalasvabhāve komalasvabhāvayoḥ komalasvabhāveṣu

Compound komalasvabhāva -

Adverb -komalasvabhāvam -komalasvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria