Declension table of ?komalacchada

Deva

MasculineSingularDualPlural
Nominativekomalacchadaḥ komalacchadau komalacchadāḥ
Vocativekomalacchada komalacchadau komalacchadāḥ
Accusativekomalacchadam komalacchadau komalacchadān
Instrumentalkomalacchadena komalacchadābhyām komalacchadaiḥ komalacchadebhiḥ
Dativekomalacchadāya komalacchadābhyām komalacchadebhyaḥ
Ablativekomalacchadāt komalacchadābhyām komalacchadebhyaḥ
Genitivekomalacchadasya komalacchadayoḥ komalacchadānām
Locativekomalacchade komalacchadayoḥ komalacchadeṣu

Compound komalacchada -

Adverb -komalacchadam -komalacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria