Declension table of ?kolapuccha

Deva

MasculineSingularDualPlural
Nominativekolapucchaḥ kolapucchau kolapucchāḥ
Vocativekolapuccha kolapucchau kolapucchāḥ
Accusativekolapuccham kolapucchau kolapucchān
Instrumentalkolapucchena kolapucchābhyām kolapucchaiḥ kolapucchebhiḥ
Dativekolapucchāya kolapucchābhyām kolapucchebhyaḥ
Ablativekolapucchāt kolapucchābhyām kolapucchebhyaḥ
Genitivekolapucchasya kolapucchayoḥ kolapucchānām
Locativekolapucche kolapucchayoḥ kolapuccheṣu

Compound kolapuccha -

Adverb -kolapuccham -kolapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria