Declension table of ?kokovāca

Deva

MasculineSingularDualPlural
Nominativekokovācaḥ kokovācau kokovācāḥ
Vocativekokovāca kokovācau kokovācāḥ
Accusativekokovācam kokovācau kokovācān
Instrumentalkokovācena kokovācābhyām kokovācaiḥ kokovācebhiḥ
Dativekokovācāya kokovācābhyām kokovācebhyaḥ
Ablativekokovācāt kokovācābhyām kokovācebhyaḥ
Genitivekokovācasya kokovācayoḥ kokovācānām
Locativekokovāce kokovācayoḥ kokovāceṣu

Compound kokovāca -

Adverb -kokovācam -kokovācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria