Declension table of ?kokilamaitrāvaruṇa

Deva

NeuterSingularDualPlural
Nominativekokilamaitrāvaruṇam kokilamaitrāvaruṇe kokilamaitrāvaruṇāni
Vocativekokilamaitrāvaruṇa kokilamaitrāvaruṇe kokilamaitrāvaruṇāni
Accusativekokilamaitrāvaruṇam kokilamaitrāvaruṇe kokilamaitrāvaruṇāni
Instrumentalkokilamaitrāvaruṇena kokilamaitrāvaruṇābhyām kokilamaitrāvaruṇaiḥ
Dativekokilamaitrāvaruṇāya kokilamaitrāvaruṇābhyām kokilamaitrāvaruṇebhyaḥ
Ablativekokilamaitrāvaruṇāt kokilamaitrāvaruṇābhyām kokilamaitrāvaruṇebhyaḥ
Genitivekokilamaitrāvaruṇasya kokilamaitrāvaruṇayoḥ kokilamaitrāvaruṇānām
Locativekokilamaitrāvaruṇe kokilamaitrāvaruṇayoḥ kokilamaitrāvaruṇeṣu

Compound kokilamaitrāvaruṇa -

Adverb -kokilamaitrāvaruṇam -kokilamaitrāvaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria