Declension table of ?kokilārahasya

Deva

NeuterSingularDualPlural
Nominativekokilārahasyam kokilārahasye kokilārahasyāni
Vocativekokilārahasya kokilārahasye kokilārahasyāni
Accusativekokilārahasyam kokilārahasye kokilārahasyāni
Instrumentalkokilārahasyena kokilārahasyābhyām kokilārahasyaiḥ
Dativekokilārahasyāya kokilārahasyābhyām kokilārahasyebhyaḥ
Ablativekokilārahasyāt kokilārahasyābhyām kokilārahasyebhyaḥ
Genitivekokilārahasyasya kokilārahasyayoḥ kokilārahasyānām
Locativekokilārahasye kokilārahasyayoḥ kokilārahasyeṣu

Compound kokilārahasya -

Adverb -kokilārahasyam -kokilārahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria