Declension table of ?kokilāmāhātmya

Deva

NeuterSingularDualPlural
Nominativekokilāmāhātmyam kokilāmāhātmye kokilāmāhātmyāni
Vocativekokilāmāhātmya kokilāmāhātmye kokilāmāhātmyāni
Accusativekokilāmāhātmyam kokilāmāhātmye kokilāmāhātmyāni
Instrumentalkokilāmāhātmyena kokilāmāhātmyābhyām kokilāmāhātmyaiḥ
Dativekokilāmāhātmyāya kokilāmāhātmyābhyām kokilāmāhātmyebhyaḥ
Ablativekokilāmāhātmyāt kokilāmāhātmyābhyām kokilāmāhātmyebhyaḥ
Genitivekokilāmāhātmyasya kokilāmāhātmyayoḥ kokilāmāhātmyānām
Locativekokilāmāhātmye kokilāmāhātmyayoḥ kokilāmāhātmyeṣu

Compound kokilāmāhātmya -

Adverb -kokilāmāhātmyam -kokilāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria