Declension table of ?kokilābhivyāhārin

Deva

NeuterSingularDualPlural
Nominativekokilābhivyāhāri kokilābhivyāhāriṇī kokilābhivyāhārīṇi
Vocativekokilābhivyāhārin kokilābhivyāhāri kokilābhivyāhāriṇī kokilābhivyāhārīṇi
Accusativekokilābhivyāhāri kokilābhivyāhāriṇī kokilābhivyāhārīṇi
Instrumentalkokilābhivyāhāriṇā kokilābhivyāhāribhyām kokilābhivyāhāribhiḥ
Dativekokilābhivyāhāriṇe kokilābhivyāhāribhyām kokilābhivyāhāribhyaḥ
Ablativekokilābhivyāhāriṇaḥ kokilābhivyāhāribhyām kokilābhivyāhāribhyaḥ
Genitivekokilābhivyāhāriṇaḥ kokilābhivyāhāriṇoḥ kokilābhivyāhāriṇām
Locativekokilābhivyāhāriṇi kokilābhivyāhāriṇoḥ kokilābhivyāhāriṣu

Compound kokilābhivyāhāri -

Adverb -kokilābhivyāhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria