Declension table of ?kokavāca

Deva

MasculineSingularDualPlural
Nominativekokavācaḥ kokavācau kokavācāḥ
Vocativekokavāca kokavācau kokavācāḥ
Accusativekokavācam kokavācau kokavācān
Instrumentalkokavācena kokavācābhyām kokavācaiḥ kokavācebhiḥ
Dativekokavācāya kokavācābhyām kokavācebhyaḥ
Ablativekokavācāt kokavācābhyām kokavācebhyaḥ
Genitivekokavācasya kokavācayoḥ kokavācānām
Locativekokavāce kokavācayoḥ kokavāceṣu

Compound kokavāca -

Adverb -kokavācam -kokavācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria