Declension table of ?kokanadacchavi

Deva

NeuterSingularDualPlural
Nominativekokanadacchavi kokanadacchavinī kokanadacchavīni
Vocativekokanadacchavi kokanadacchavinī kokanadacchavīni
Accusativekokanadacchavi kokanadacchavinī kokanadacchavīni
Instrumentalkokanadacchavinā kokanadacchavibhyām kokanadacchavibhiḥ
Dativekokanadacchavine kokanadacchavibhyām kokanadacchavibhyaḥ
Ablativekokanadacchavinaḥ kokanadacchavibhyām kokanadacchavibhyaḥ
Genitivekokanadacchavinaḥ kokanadacchavinoḥ kokanadacchavīnām
Locativekokanadacchavini kokanadacchavinoḥ kokanadacchaviṣu

Compound kokanadacchavi -

Adverb -kokanadacchavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria