Declension table of ?kokākṣa

Deva

MasculineSingularDualPlural
Nominativekokākṣaḥ kokākṣau kokākṣāḥ
Vocativekokākṣa kokākṣau kokākṣāḥ
Accusativekokākṣam kokākṣau kokākṣān
Instrumentalkokākṣeṇa kokākṣābhyām kokākṣaiḥ kokākṣebhiḥ
Dativekokākṣāya kokākṣābhyām kokākṣebhyaḥ
Ablativekokākṣāt kokākṣābhyām kokākṣebhyaḥ
Genitivekokākṣasya kokākṣayoḥ kokākṣāṇām
Locativekokākṣe kokākṣayoḥ kokākṣeṣu

Compound kokākṣa -

Adverb -kokākṣam -kokākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria