Declension table of ?kojāgaramāhātmya

Deva

NeuterSingularDualPlural
Nominativekojāgaramāhātmyam kojāgaramāhātmye kojāgaramāhātmyāni
Vocativekojāgaramāhātmya kojāgaramāhātmye kojāgaramāhātmyāni
Accusativekojāgaramāhātmyam kojāgaramāhātmye kojāgaramāhātmyāni
Instrumentalkojāgaramāhātmyena kojāgaramāhātmyābhyām kojāgaramāhātmyaiḥ
Dativekojāgaramāhātmyāya kojāgaramāhātmyābhyām kojāgaramāhātmyebhyaḥ
Ablativekojāgaramāhātmyāt kojāgaramāhātmyābhyām kojāgaramāhātmyebhyaḥ
Genitivekojāgaramāhātmyasya kojāgaramāhātmyayoḥ kojāgaramāhātmyānām
Locativekojāgaramāhātmye kojāgaramāhātmyayoḥ kojāgaramāhātmyeṣu

Compound kojāgaramāhātmya -

Adverb -kojāgaramāhātmyam -kojāgaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria