Declension table of ?koṅkāṇī

Deva

FeminineSingularDualPlural
Nominativekoṅkāṇī koṅkāṇyau koṅkāṇyaḥ
Vocativekoṅkāṇi koṅkāṇyau koṅkāṇyaḥ
Accusativekoṅkāṇīm koṅkāṇyau koṅkāṇīḥ
Instrumentalkoṅkāṇyā koṅkāṇībhyām koṅkāṇībhiḥ
Dativekoṅkāṇyai koṅkāṇībhyām koṅkāṇībhyaḥ
Ablativekoṅkāṇyāḥ koṅkāṇībhyām koṅkāṇībhyaḥ
Genitivekoṅkāṇyāḥ koṅkāṇyoḥ koṅkāṇīnām
Locativekoṅkāṇyām koṅkāṇyoḥ koṅkāṇīṣu

Compound koṅkāṇi - koṅkāṇī -

Adverb -koṅkāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria