Declension table of ?koṅkāṇa

Deva

MasculineSingularDualPlural
Nominativekoṅkāṇaḥ koṅkāṇau koṅkāṇāḥ
Vocativekoṅkāṇa koṅkāṇau koṅkāṇāḥ
Accusativekoṅkāṇam koṅkāṇau koṅkāṇān
Instrumentalkoṅkāṇena koṅkāṇābhyām koṅkāṇaiḥ koṅkāṇebhiḥ
Dativekoṅkāṇāya koṅkāṇābhyām koṅkāṇebhyaḥ
Ablativekoṅkāṇāt koṅkāṇābhyām koṅkāṇebhyaḥ
Genitivekoṅkāṇasya koṅkāṇayoḥ koṅkāṇānām
Locativekoṅkāṇe koṅkāṇayoḥ koṅkāṇeṣu

Compound koṅkāṇa -

Adverb -koṅkāṇam -koṅkāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria