Declension table of ?koṅkaṭa

Deva

MasculineSingularDualPlural
Nominativekoṅkaṭaḥ koṅkaṭau koṅkaṭāḥ
Vocativekoṅkaṭa koṅkaṭau koṅkaṭāḥ
Accusativekoṅkaṭam koṅkaṭau koṅkaṭān
Instrumentalkoṅkaṭena koṅkaṭābhyām koṅkaṭaiḥ koṅkaṭebhiḥ
Dativekoṅkaṭāya koṅkaṭābhyām koṅkaṭebhyaḥ
Ablativekoṅkaṭāt koṅkaṭābhyām koṅkaṭebhyaḥ
Genitivekoṅkaṭasya koṅkaṭayoḥ koṅkaṭānām
Locativekoṅkaṭe koṅkaṭayoḥ koṅkaṭeṣu

Compound koṅkaṭa -

Adverb -koṅkaṭam -koṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria