Declension table of ?koṅkaṇaka

Deva

MasculineSingularDualPlural
Nominativekoṅkaṇakaḥ koṅkaṇakau koṅkaṇakāḥ
Vocativekoṅkaṇaka koṅkaṇakau koṅkaṇakāḥ
Accusativekoṅkaṇakam koṅkaṇakau koṅkaṇakān
Instrumentalkoṅkaṇakena koṅkaṇakābhyām koṅkaṇakaiḥ koṅkaṇakebhiḥ
Dativekoṅkaṇakāya koṅkaṇakābhyām koṅkaṇakebhyaḥ
Ablativekoṅkaṇakāt koṅkaṇakābhyām koṅkaṇakebhyaḥ
Genitivekoṅkaṇakasya koṅkaṇakayoḥ koṅkaṇakānām
Locativekoṅkaṇake koṅkaṇakayoḥ koṅkaṇakeṣu

Compound koṅkaṇaka -

Adverb -koṅkaṇakam -koṅkaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria