Declension table of ?koṅkaṇāvatī

Deva

FeminineSingularDualPlural
Nominativekoṅkaṇāvatī koṅkaṇāvatyau koṅkaṇāvatyaḥ
Vocativekoṅkaṇāvati koṅkaṇāvatyau koṅkaṇāvatyaḥ
Accusativekoṅkaṇāvatīm koṅkaṇāvatyau koṅkaṇāvatīḥ
Instrumentalkoṅkaṇāvatyā koṅkaṇāvatībhyām koṅkaṇāvatībhiḥ
Dativekoṅkaṇāvatyai koṅkaṇāvatībhyām koṅkaṇāvatībhyaḥ
Ablativekoṅkaṇāvatyāḥ koṅkaṇāvatībhyām koṅkaṇāvatībhyaḥ
Genitivekoṅkaṇāvatyāḥ koṅkaṇāvatyoḥ koṅkaṇāvatīnām
Locativekoṅkaṇāvatyām koṅkaṇāvatyoḥ koṅkaṇāvatīṣu

Compound koṅkaṇāvati - koṅkaṇāvatī -

Adverb -koṅkaṇāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria