Declension table of ?koṅkaṇāsuta

Deva

MasculineSingularDualPlural
Nominativekoṅkaṇāsutaḥ koṅkaṇāsutau koṅkaṇāsutāḥ
Vocativekoṅkaṇāsuta koṅkaṇāsutau koṅkaṇāsutāḥ
Accusativekoṅkaṇāsutam koṅkaṇāsutau koṅkaṇāsutān
Instrumentalkoṅkaṇāsutena koṅkaṇāsutābhyām koṅkaṇāsutaiḥ koṅkaṇāsutebhiḥ
Dativekoṅkaṇāsutāya koṅkaṇāsutābhyām koṅkaṇāsutebhyaḥ
Ablativekoṅkaṇāsutāt koṅkaṇāsutābhyām koṅkaṇāsutebhyaḥ
Genitivekoṅkaṇāsutasya koṅkaṇāsutayoḥ koṅkaṇāsutānām
Locativekoṅkaṇāsute koṅkaṇāsutayoḥ koṅkaṇāsuteṣu

Compound koṅkaṇāsuta -

Adverb -koṅkaṇāsutam -koṅkaṇāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria