Declension table of koṅkaṇa

Deva

NeuterSingularDualPlural
Nominativekoṅkaṇam koṅkaṇe koṅkaṇāni
Vocativekoṅkaṇa koṅkaṇe koṅkaṇāni
Accusativekoṅkaṇam koṅkaṇe koṅkaṇāni
Instrumentalkoṅkaṇena koṅkaṇābhyām koṅkaṇaiḥ
Dativekoṅkaṇāya koṅkaṇābhyām koṅkaṇebhyaḥ
Ablativekoṅkaṇāt koṅkaṇābhyām koṅkaṇebhyaḥ
Genitivekoṅkaṇasya koṅkaṇayoḥ koṅkaṇānām
Locativekoṅkaṇe koṅkaṇayoḥ koṅkaṇeṣu

Compound koṅkaṇa -

Adverb -koṅkaṇam -koṅkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria