Declension table of ?koṅka

Deva

MasculineSingularDualPlural
Nominativekoṅkaḥ koṅkau koṅkāḥ
Vocativekoṅka koṅkau koṅkāḥ
Accusativekoṅkam koṅkau koṅkān
Instrumentalkoṅkena koṅkābhyām koṅkaiḥ koṅkebhiḥ
Dativekoṅkāya koṅkābhyām koṅkebhyaḥ
Ablativekoṅkāt koṅkābhyām koṅkebhyaḥ
Genitivekoṅkasya koṅkayoḥ koṅkānām
Locativekoṅke koṅkayoḥ koṅkeṣu

Compound koṅka -

Adverb -koṅkam -koṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria