Declension table of ?koṭivedhinī

Deva

FeminineSingularDualPlural
Nominativekoṭivedhinī koṭivedhinyau koṭivedhinyaḥ
Vocativekoṭivedhini koṭivedhinyau koṭivedhinyaḥ
Accusativekoṭivedhinīm koṭivedhinyau koṭivedhinīḥ
Instrumentalkoṭivedhinyā koṭivedhinībhyām koṭivedhinībhiḥ
Dativekoṭivedhinyai koṭivedhinībhyām koṭivedhinībhyaḥ
Ablativekoṭivedhinyāḥ koṭivedhinībhyām koṭivedhinībhyaḥ
Genitivekoṭivedhinyāḥ koṭivedhinyoḥ koṭivedhinīnām
Locativekoṭivedhinyām koṭivedhinyoḥ koṭivedhinīṣu

Compound koṭivedhini - koṭivedhinī -

Adverb -koṭivedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria